Declension table of ?andhīkṛtātman

Deva

MasculineSingularDualPlural
Nominativeandhīkṛtātmā andhīkṛtātmānau andhīkṛtātmānaḥ
Vocativeandhīkṛtātman andhīkṛtātmānau andhīkṛtātmānaḥ
Accusativeandhīkṛtātmānam andhīkṛtātmānau andhīkṛtātmanaḥ
Instrumentalandhīkṛtātmanā andhīkṛtātmabhyām andhīkṛtātmabhiḥ
Dativeandhīkṛtātmane andhīkṛtātmabhyām andhīkṛtātmabhyaḥ
Ablativeandhīkṛtātmanaḥ andhīkṛtātmabhyām andhīkṛtātmabhyaḥ
Genitiveandhīkṛtātmanaḥ andhīkṛtātmanoḥ andhīkṛtātmanām
Locativeandhīkṛtātmani andhīkṛtātmanoḥ andhīkṛtātmasu

Compound andhīkṛtātma -

Adverb -andhīkṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria