सुबन्तावली ?अन्धीकृतात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाअन्धीकृतात्मा अन्धीकृतात्मानौ अन्धीकृतात्मानः
सम्बोधनम्अन्धीकृतात्मन् अन्धीकृतात्मानौ अन्धीकृतात्मानः
द्वितीयाअन्धीकृतात्मानम् अन्धीकृतात्मानौ अन्धीकृतात्मनः
तृतीयाअन्धीकृतात्मना अन्धीकृतात्मभ्याम् अन्धीकृतात्मभिः
चतुर्थीअन्धीकृतात्मने अन्धीकृतात्मभ्याम् अन्धीकृतात्मभ्यः
पञ्चमीअन्धीकृतात्मनः अन्धीकृतात्मभ्याम् अन्धीकृतात्मभ्यः
षष्ठीअन्धीकृतात्मनः अन्धीकृतात्मनोः अन्धीकृतात्मनाम्
सप्तमीअन्धीकृतात्मनि अन्धीकृतात्मनोः अन्धीकृतात्मसु

समास अन्धीकृतात्म

अव्यय ॰अन्धीकृतात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria