Declension table of ?anāhūtopajalpin

Deva

MasculineSingularDualPlural
Nominativeanāhūtopajalpī anāhūtopajalpinau anāhūtopajalpinaḥ
Vocativeanāhūtopajalpin anāhūtopajalpinau anāhūtopajalpinaḥ
Accusativeanāhūtopajalpinam anāhūtopajalpinau anāhūtopajalpinaḥ
Instrumentalanāhūtopajalpinā anāhūtopajalpibhyām anāhūtopajalpibhiḥ
Dativeanāhūtopajalpine anāhūtopajalpibhyām anāhūtopajalpibhyaḥ
Ablativeanāhūtopajalpinaḥ anāhūtopajalpibhyām anāhūtopajalpibhyaḥ
Genitiveanāhūtopajalpinaḥ anāhūtopajalpinoḥ anāhūtopajalpinām
Locativeanāhūtopajalpini anāhūtopajalpinoḥ anāhūtopajalpiṣu

Compound anāhūtopajalpi -

Adverb -anāhūtopajalpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria