सुबन्तावली ?अनाहूतोपजल्पिन्

Roma

पुमान्एकद्विबहु
प्रथमाअनाहूतोपजल्पी अनाहूतोपजल्पिनौ अनाहूतोपजल्पिनः
सम्बोधनम्अनाहूतोपजल्पिन् अनाहूतोपजल्पिनौ अनाहूतोपजल्पिनः
द्वितीयाअनाहूतोपजल्पिनम् अनाहूतोपजल्पिनौ अनाहूतोपजल्पिनः
तृतीयाअनाहूतोपजल्पिना अनाहूतोपजल्पिभ्याम् अनाहूतोपजल्पिभिः
चतुर्थीअनाहूतोपजल्पिने अनाहूतोपजल्पिभ्याम् अनाहूतोपजल्पिभ्यः
पञ्चमीअनाहूतोपजल्पिनः अनाहूतोपजल्पिभ्याम् अनाहूतोपजल्पिभ्यः
षष्ठीअनाहूतोपजल्पिनः अनाहूतोपजल्पिनोः अनाहूतोपजल्पिनाम्
सप्तमीअनाहूतोपजल्पिनि अनाहूतोपजल्पिनोः अनाहूतोपजल्पिषु

समास अनाहूतोपजल्पि

अव्यय ॰अनाहूतोपजल्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria