Declension table of amitrakhāda

Deva

NeuterSingularDualPlural
Nominativeamitrakhādam amitrakhāde amitrakhādāni
Vocativeamitrakhāda amitrakhāde amitrakhādāni
Accusativeamitrakhādam amitrakhāde amitrakhādāni
Instrumentalamitrakhādena amitrakhādābhyām amitrakhādaiḥ
Dativeamitrakhādāya amitrakhādābhyām amitrakhādebhyaḥ
Ablativeamitrakhādāt amitrakhādābhyām amitrakhādebhyaḥ
Genitiveamitrakhādasya amitrakhādayoḥ amitrakhādānām
Locativeamitrakhāde amitrakhādayoḥ amitrakhādeṣu

Compound amitrakhāda -

Adverb -amitrakhādam -amitrakhādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria