Declension table of ?amedhyayukta

Deva

MasculineSingularDualPlural
Nominativeamedhyayuktaḥ amedhyayuktau amedhyayuktāḥ
Vocativeamedhyayukta amedhyayuktau amedhyayuktāḥ
Accusativeamedhyayuktam amedhyayuktau amedhyayuktān
Instrumentalamedhyayuktena amedhyayuktābhyām amedhyayuktaiḥ amedhyayuktebhiḥ
Dativeamedhyayuktāya amedhyayuktābhyām amedhyayuktebhyaḥ
Ablativeamedhyayuktāt amedhyayuktābhyām amedhyayuktebhyaḥ
Genitiveamedhyayuktasya amedhyayuktayoḥ amedhyayuktānām
Locativeamedhyayukte amedhyayuktayoḥ amedhyayukteṣu

Compound amedhyayukta -

Adverb -amedhyayuktam -amedhyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria