सुबन्तावली ?अमेध्ययुक्त

Roma

पुमान्एकद्विबहु
प्रथमाअमेध्ययुक्तः अमेध्ययुक्तौ अमेध्ययुक्ताः
सम्बोधनम्अमेध्ययुक्त अमेध्ययुक्तौ अमेध्ययुक्ताः
द्वितीयाअमेध्ययुक्तम् अमेध्ययुक्तौ अमेध्ययुक्तान्
तृतीयाअमेध्ययुक्तेन अमेध्ययुक्ताभ्याम् अमेध्ययुक्तैः अमेध्ययुक्तेभिः
चतुर्थीअमेध्ययुक्ताय अमेध्ययुक्ताभ्याम् अमेध्ययुक्तेभ्यः
पञ्चमीअमेध्ययुक्तात् अमेध्ययुक्ताभ्याम् अमेध्ययुक्तेभ्यः
षष्ठीअमेध्ययुक्तस्य अमेध्ययुक्तयोः अमेध्ययुक्तानाम्
सप्तमीअमेध्ययुक्ते अमेध्ययुक्तयोः अमेध्ययुक्तेषु

समास अमेध्ययुक्त

अव्यय ॰अमेध्ययुक्तम् ॰अमेध्ययुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria