Declension table of ambarīṣa

Deva

NeuterSingularDualPlural
Nominativeambarīṣam ambarīṣe ambarīṣāṇi
Vocativeambarīṣa ambarīṣe ambarīṣāṇi
Accusativeambarīṣam ambarīṣe ambarīṣāṇi
Instrumentalambarīṣeṇa ambarīṣābhyām ambarīṣaiḥ
Dativeambarīṣāya ambarīṣābhyām ambarīṣebhyaḥ
Ablativeambarīṣāt ambarīṣābhyām ambarīṣebhyaḥ
Genitiveambarīṣasya ambarīṣayoḥ ambarīṣāṇām
Locativeambarīṣe ambarīṣayoḥ ambarīṣeṣu

Compound ambarīṣa -

Adverb -ambarīṣam -ambarīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria