Declension table of ambaka

Deva

MasculineSingularDualPlural
Nominativeambakaḥ ambakau ambakāḥ
Vocativeambaka ambakau ambakāḥ
Accusativeambakam ambakau ambakān
Instrumentalambakena ambakābhyām ambakaiḥ ambakebhiḥ
Dativeambakāya ambakābhyām ambakebhyaḥ
Ablativeambakāt ambakābhyām ambakebhyaḥ
Genitiveambakasya ambakayoḥ ambakānām
Locativeambake ambakayoḥ ambakeṣu

Compound ambaka -

Adverb -ambakam -ambakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria