Declension table of ?amadana

Deva

MasculineSingularDualPlural
Nominativeamadanaḥ amadanau amadanāḥ
Vocativeamadana amadanau amadanāḥ
Accusativeamadanam amadanau amadanān
Instrumentalamadanena amadanābhyām amadanaiḥ amadanebhiḥ
Dativeamadanāya amadanābhyām amadanebhyaḥ
Ablativeamadanāt amadanābhyām amadanebhyaḥ
Genitiveamadanasya amadanayoḥ amadanānām
Locativeamadane amadanayoḥ amadaneṣu

Compound amadana -

Adverb -amadanam -amadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria