सुबन्तावली ?अमदन

Roma

पुमान्एकद्विबहु
प्रथमाअमदनः अमदनौ अमदनाः
सम्बोधनम्अमदन अमदनौ अमदनाः
द्वितीयाअमदनम् अमदनौ अमदनान्
तृतीयाअमदनेन अमदनाभ्याम् अमदनैः अमदनेभिः
चतुर्थीअमदनाय अमदनाभ्याम् अमदनेभ्यः
पञ्चमीअमदनात् अमदनाभ्याम् अमदनेभ्यः
षष्ठीअमदनस्य अमदनयोः अमदनानाम्
सप्तमीअमदने अमदनयोः अमदनेषु

समास अमदन

अव्यय ॰अमदनम् ॰अमदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria