Declension table of ?amaṭha

Deva

MasculineSingularDualPlural
Nominativeamaṭhaḥ amaṭhau amaṭhāḥ
Vocativeamaṭha amaṭhau amaṭhāḥ
Accusativeamaṭham amaṭhau amaṭhān
Instrumentalamaṭhena amaṭhābhyām amaṭhaiḥ amaṭhebhiḥ
Dativeamaṭhāya amaṭhābhyām amaṭhebhyaḥ
Ablativeamaṭhāt amaṭhābhyām amaṭhebhyaḥ
Genitiveamaṭhasya amaṭhayoḥ amaṭhānām
Locativeamaṭhe amaṭhayoḥ amaṭheṣu

Compound amaṭha -

Adverb -amaṭham -amaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria