सुबन्तावली ?अमठ

Roma

पुमान्एकद्विबहु
प्रथमाअमठः अमठौ अमठाः
सम्बोधनम्अमठ अमठौ अमठाः
द्वितीयाअमठम् अमठौ अमठान्
तृतीयाअमठेन अमठाभ्याम् अमठैः अमठेभिः
चतुर्थीअमठाय अमठाभ्याम् अमठेभ्यः
पञ्चमीअमठात् अमठाभ्याम् अमठेभ्यः
षष्ठीअमठस्य अमठयोः अमठानाम्
सप्तमीअमठे अमठयोः अमठेषु

समास अमठ

अव्यय ॰अमठम् ॰अमठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria