Declension table of ?amṛtamanthana

Deva

NeuterSingularDualPlural
Nominativeamṛtamanthanam amṛtamanthane amṛtamanthanāni
Vocativeamṛtamanthana amṛtamanthane amṛtamanthanāni
Accusativeamṛtamanthanam amṛtamanthane amṛtamanthanāni
Instrumentalamṛtamanthanena amṛtamanthanābhyām amṛtamanthanaiḥ
Dativeamṛtamanthanāya amṛtamanthanābhyām amṛtamanthanebhyaḥ
Ablativeamṛtamanthanāt amṛtamanthanābhyām amṛtamanthanebhyaḥ
Genitiveamṛtamanthanasya amṛtamanthanayoḥ amṛtamanthanānām
Locativeamṛtamanthane amṛtamanthanayoḥ amṛtamanthaneṣu

Compound amṛtamanthana -

Adverb -amṛtamanthanam -amṛtamanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria