सुबन्तावली ?अमृतमन्थन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमृतमन्थनम् अमृतमन्थने अमृतमन्थनानि
सम्बोधनम्अमृतमन्थन अमृतमन्थने अमृतमन्थनानि
द्वितीयाअमृतमन्थनम् अमृतमन्थने अमृतमन्थनानि
तृतीयाअमृतमन्थनेन अमृतमन्थनाभ्याम् अमृतमन्थनैः
चतुर्थीअमृतमन्थनाय अमृतमन्थनाभ्याम् अमृतमन्थनेभ्यः
पञ्चमीअमृतमन्थनात् अमृतमन्थनाभ्याम् अमृतमन्थनेभ्यः
षष्ठीअमृतमन्थनस्य अमृतमन्थनयोः अमृतमन्थनानाम्
सप्तमीअमृतमन्थने अमृतमन्थनयोः अमृतमन्थनेषु

समास अमृतमन्थन

अव्यय ॰अमृतमन्थनम् ॰अमृतमन्थनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria