Declension table of ?alpasambhāratamā

Deva

FeminineSingularDualPlural
Nominativealpasambhāratamā alpasambhāratame alpasambhāratamāḥ
Vocativealpasambhāratame alpasambhāratame alpasambhāratamāḥ
Accusativealpasambhāratamām alpasambhāratame alpasambhāratamāḥ
Instrumentalalpasambhāratamayā alpasambhāratamābhyām alpasambhāratamābhiḥ
Dativealpasambhāratamāyai alpasambhāratamābhyām alpasambhāratamābhyaḥ
Ablativealpasambhāratamāyāḥ alpasambhāratamābhyām alpasambhāratamābhyaḥ
Genitivealpasambhāratamāyāḥ alpasambhāratamayoḥ alpasambhāratamānām
Locativealpasambhāratamāyām alpasambhāratamayoḥ alpasambhāratamāsu

Adverb -alpasambhāratamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria