सुबन्तावली ?अल्पसम्भारतमा

Roma

स्त्रीएकद्विबहु
प्रथमाअल्पसम्भारतमा अल्पसम्भारतमे अल्पसम्भारतमाः
सम्बोधनम्अल्पसम्भारतमे अल्पसम्भारतमे अल्पसम्भारतमाः
द्वितीयाअल्पसम्भारतमाम् अल्पसम्भारतमे अल्पसम्भारतमाः
तृतीयाअल्पसम्भारतमया अल्पसम्भारतमाभ्याम् अल्पसम्भारतमाभिः
चतुर्थीअल्पसम्भारतमायै अल्पसम्भारतमाभ्याम् अल्पसम्भारतमाभ्यः
पञ्चमीअल्पसम्भारतमायाः अल्पसम्भारतमाभ्याम् अल्पसम्भारतमाभ्यः
षष्ठीअल्पसम्भारतमायाः अल्पसम्भारतमयोः अल्पसम्भारतमानाम्
सप्तमीअल्पसम्भारतमायाम् अल्पसम्भारतमयोः अल्पसम्भारतमासु

अव्यय ॰अल्पसम्भारतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria