Declension table of ?alpabahutva

Deva

NeuterSingularDualPlural
Nominativealpabahutvam alpabahutve alpabahutvāni
Vocativealpabahutva alpabahutve alpabahutvāni
Accusativealpabahutvam alpabahutve alpabahutvāni
Instrumentalalpabahutvena alpabahutvābhyām alpabahutvaiḥ
Dativealpabahutvāya alpabahutvābhyām alpabahutvebhyaḥ
Ablativealpabahutvāt alpabahutvābhyām alpabahutvebhyaḥ
Genitivealpabahutvasya alpabahutvayoḥ alpabahutvānām
Locativealpabahutve alpabahutvayoḥ alpabahutveṣu

Compound alpabahutva -

Adverb -alpabahutvam -alpabahutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria