सुबन्तावली ?अल्पबहुत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाअल्पबहुत्वम् अल्पबहुत्वे अल्पबहुत्वानि
सम्बोधनम्अल्पबहुत्व अल्पबहुत्वे अल्पबहुत्वानि
द्वितीयाअल्पबहुत्वम् अल्पबहुत्वे अल्पबहुत्वानि
तृतीयाअल्पबहुत्वेन अल्पबहुत्वाभ्याम् अल्पबहुत्वैः
चतुर्थीअल्पबहुत्वाय अल्पबहुत्वाभ्याम् अल्पबहुत्वेभ्यः
पञ्चमीअल्पबहुत्वात् अल्पबहुत्वाभ्याम् अल्पबहुत्वेभ्यः
षष्ठीअल्पबहुत्वस्य अल्पबहुत्वयोः अल्पबहुत्वानाम्
सप्तमीअल्पबहुत्वे अल्पबहुत्वयोः अल्पबहुत्वेषु

समास अल्पबहुत्व

अव्यय ॰अल्पबहुत्वम् ॰अल्पबहुत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria