Declension table of ?alpākāṅkṣin

Deva

MasculineSingularDualPlural
Nominativealpākāṅkṣī alpākāṅkṣiṇau alpākāṅkṣiṇaḥ
Vocativealpākāṅkṣin alpākāṅkṣiṇau alpākāṅkṣiṇaḥ
Accusativealpākāṅkṣiṇam alpākāṅkṣiṇau alpākāṅkṣiṇaḥ
Instrumentalalpākāṅkṣiṇā alpākāṅkṣibhyām alpākāṅkṣibhiḥ
Dativealpākāṅkṣiṇe alpākāṅkṣibhyām alpākāṅkṣibhyaḥ
Ablativealpākāṅkṣiṇaḥ alpākāṅkṣibhyām alpākāṅkṣibhyaḥ
Genitivealpākāṅkṣiṇaḥ alpākāṅkṣiṇoḥ alpākāṅkṣiṇām
Locativealpākāṅkṣiṇi alpākāṅkṣiṇoḥ alpākāṅkṣiṣu

Compound alpākāṅkṣi -

Adverb -alpākāṅkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria