सुबन्तावली ?अल्पाकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाअल्पाकाङ्क्षी अल्पाकाङ्क्षिणौ अल्पाकाङ्क्षिणः
सम्बोधनम्अल्पाकाङ्क्षिन् अल्पाकाङ्क्षिणौ अल्पाकाङ्क्षिणः
द्वितीयाअल्पाकाङ्क्षिणम् अल्पाकाङ्क्षिणौ अल्पाकाङ्क्षिणः
तृतीयाअल्पाकाङ्क्षिणा अल्पाकाङ्क्षिभ्याम् अल्पाकाङ्क्षिभिः
चतुर्थीअल्पाकाङ्क्षिणे अल्पाकाङ्क्षिभ्याम् अल्पाकाङ्क्षिभ्यः
पञ्चमीअल्पाकाङ्क्षिणः अल्पाकाङ्क्षिभ्याम् अल्पाकाङ्क्षिभ्यः
षष्ठीअल्पाकाङ्क्षिणः अल्पाकाङ्क्षिणोः अल्पाकाङ्क्षिणाम्
सप्तमीअल्पाकाङ्क्षिणि अल्पाकाङ्क्षिणोः अल्पाकाङ्क्षिषु

समास अल्पाकाङ्क्षि

अव्यय ॰अल्पाकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria