Declension table of ?alamātardana

Deva

NeuterSingularDualPlural
Nominativealamātardanam alamātardane alamātardanāni
Vocativealamātardana alamātardane alamātardanāni
Accusativealamātardanam alamātardane alamātardanāni
Instrumentalalamātardanena alamātardanābhyām alamātardanaiḥ
Dativealamātardanāya alamātardanābhyām alamātardanebhyaḥ
Ablativealamātardanāt alamātardanābhyām alamātardanebhyaḥ
Genitivealamātardanasya alamātardanayoḥ alamātardanānām
Locativealamātardane alamātardanayoḥ alamātardaneṣu

Compound alamātardana -

Adverb -alamātardanam -alamātardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria