सुबन्तावली ?अलमातर्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअलमातर्दनम् अलमातर्दने अलमातर्दनानि
सम्बोधनम्अलमातर्दन अलमातर्दने अलमातर्दनानि
द्वितीयाअलमातर्दनम् अलमातर्दने अलमातर्दनानि
तृतीयाअलमातर्दनेन अलमातर्दनाभ्याम् अलमातर्दनैः
चतुर्थीअलमातर्दनाय अलमातर्दनाभ्याम् अलमातर्दनेभ्यः
पञ्चमीअलमातर्दनात् अलमातर्दनाभ्याम् अलमातर्दनेभ्यः
षष्ठीअलमातर्दनस्य अलमातर्दनयोः अलमातर्दनानाम्
सप्तमीअलमातर्दने अलमातर्दनयोः अलमातर्दनेषु

समास अलमातर्दन

अव्यय ॰अलमातर्दनम् ॰अलमातर्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria