Declension table of ?alātaśanti

Deva

FeminineSingularDualPlural
Nominativealātaśantiḥ alātaśantī alātaśantayaḥ
Vocativealātaśante alātaśantī alātaśantayaḥ
Accusativealātaśantim alātaśantī alātaśantīḥ
Instrumentalalātaśantyā alātaśantibhyām alātaśantibhiḥ
Dativealātaśantyai alātaśantaye alātaśantibhyām alātaśantibhyaḥ
Ablativealātaśantyāḥ alātaśanteḥ alātaśantibhyām alātaśantibhyaḥ
Genitivealātaśantyāḥ alātaśanteḥ alātaśantyoḥ alātaśantīnām
Locativealātaśantyām alātaśantau alātaśantyoḥ alātaśantiṣu

Compound alātaśanti -

Adverb -alātaśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria