सुबन्तावली ?अलातशन्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअलातशन्तिः अलातशन्ती अलातशन्तयः
सम्बोधनम्अलातशन्ते अलातशन्ती अलातशन्तयः
द्वितीयाअलातशन्तिम् अलातशन्ती अलातशन्तीः
तृतीयाअलातशन्त्या अलातशन्तिभ्याम् अलातशन्तिभिः
चतुर्थीअलातशन्त्यै अलातशन्तये अलातशन्तिभ्याम् अलातशन्तिभ्यः
पञ्चमीअलातशन्त्याः अलातशन्तेः अलातशन्तिभ्याम् अलातशन्तिभ्यः
षष्ठीअलातशन्त्याः अलातशन्तेः अलातशन्त्योः अलातशन्तीनाम्
सप्तमीअलातशन्त्याम् अलातशन्तौ अलातशन्त्योः अलातशन्तिषु

समास अलातशन्ति

अव्यय ॰अलातशन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria