Declension table of ?akavaca

Deva

MasculineSingularDualPlural
Nominativeakavacaḥ akavacau akavacāḥ
Vocativeakavaca akavacau akavacāḥ
Accusativeakavacam akavacau akavacān
Instrumentalakavacena akavacābhyām akavacaiḥ akavacebhiḥ
Dativeakavacāya akavacābhyām akavacebhyaḥ
Ablativeakavacāt akavacābhyām akavacebhyaḥ
Genitiveakavacasya akavacayoḥ akavacānām
Locativeakavace akavacayoḥ akavaceṣu

Compound akavaca -

Adverb -akavacam -akavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria