सुबन्तावली ?अकवच

Roma

पुमान्एकद्विबहु
प्रथमाअकवचः अकवचौ अकवचाः
सम्बोधनम्अकवच अकवचौ अकवचाः
द्वितीयाअकवचम् अकवचौ अकवचान्
तृतीयाअकवचेन अकवचाभ्याम् अकवचैः अकवचेभिः
चतुर्थीअकवचाय अकवचाभ्याम् अकवचेभ्यः
पञ्चमीअकवचात् अकवचाभ्याम् अकवचेभ्यः
षष्ठीअकवचस्य अकवचयोः अकवचानाम्
सप्तमीअकवचे अकवचयोः अकवचेषु

समास अकवच

अव्यय ॰अकवचम् ॰अकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria