Declension table of ?akariṣyat

Deva

NeuterSingularDualPlural
Nominativeakariṣyat akariṣyantī akariṣyatī akariṣyanti
Vocativeakariṣyat akariṣyantī akariṣyatī akariṣyanti
Accusativeakariṣyat akariṣyantī akariṣyatī akariṣyanti
Instrumentalakariṣyatā akariṣyadbhyām akariṣyadbhiḥ
Dativeakariṣyate akariṣyadbhyām akariṣyadbhyaḥ
Ablativeakariṣyataḥ akariṣyadbhyām akariṣyadbhyaḥ
Genitiveakariṣyataḥ akariṣyatoḥ akariṣyatām
Locativeakariṣyati akariṣyatoḥ akariṣyatsu

Adverb -akariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria