सुबन्तावली ?अकरिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकरिष्यत् अकरिष्यन्ती अकरिष्यती अकरिष्यन्ति
सम्बोधनम्अकरिष्यत् अकरिष्यन्ती अकरिष्यती अकरिष्यन्ति
द्वितीयाअकरिष्यत् अकरिष्यन्ती अकरिष्यती अकरिष्यन्ति
तृतीयाअकरिष्यता अकरिष्यद्भ्याम् अकरिष्यद्भिः
चतुर्थीअकरिष्यते अकरिष्यद्भ्याम् अकरिष्यद्भ्यः
पञ्चमीअकरिष्यतः अकरिष्यद्भ्याम् अकरिष्यद्भ्यः
षष्ठीअकरिष्यतः अकरिष्यतोः अकरिष्यताम्
सप्तमीअकरिष्यति अकरिष्यतोः अकरिष्यत्सु

अव्यय ॰अकरिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria