Declension table of ?akāmakarśanā

Deva

FeminineSingularDualPlural
Nominativeakāmakarśanā akāmakarśane akāmakarśanāḥ
Vocativeakāmakarśane akāmakarśane akāmakarśanāḥ
Accusativeakāmakarśanām akāmakarśane akāmakarśanāḥ
Instrumentalakāmakarśanayā akāmakarśanābhyām akāmakarśanābhiḥ
Dativeakāmakarśanāyai akāmakarśanābhyām akāmakarśanābhyaḥ
Ablativeakāmakarśanāyāḥ akāmakarśanābhyām akāmakarśanābhyaḥ
Genitiveakāmakarśanāyāḥ akāmakarśanayoḥ akāmakarśanānām
Locativeakāmakarśanāyām akāmakarśanayoḥ akāmakarśanāsu

Adverb -akāmakarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria