सुबन्तावली ?अकामकर्शना

Roma

स्त्रीएकद्विबहु
प्रथमाअकामकर्शना अकामकर्शने अकामकर्शनाः
सम्बोधनम्अकामकर्शने अकामकर्शने अकामकर्शनाः
द्वितीयाअकामकर्शनाम् अकामकर्शने अकामकर्शनाः
तृतीयाअकामकर्शनया अकामकर्शनाभ्याम् अकामकर्शनाभिः
चतुर्थीअकामकर्शनायै अकामकर्शनाभ्याम् अकामकर्शनाभ्यः
पञ्चमीअकामकर्शनायाः अकामकर्शनाभ्याम् अकामकर्शनाभ्यः
षष्ठीअकामकर्शनायाः अकामकर्शनयोः अकामकर्शनानाम्
सप्तमीअकामकर्शनायाम् अकामकर्शनयोः अकामकर्शनासु

अव्यय ॰अकामकर्शनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria