Declension table of ?akṣaracana

Deva

MasculineSingularDualPlural
Nominativeakṣaracanaḥ akṣaracanau akṣaracanāḥ
Vocativeakṣaracana akṣaracanau akṣaracanāḥ
Accusativeakṣaracanam akṣaracanau akṣaracanān
Instrumentalakṣaracanena akṣaracanābhyām akṣaracanaiḥ akṣaracanebhiḥ
Dativeakṣaracanāya akṣaracanābhyām akṣaracanebhyaḥ
Ablativeakṣaracanāt akṣaracanābhyām akṣaracanebhyaḥ
Genitiveakṣaracanasya akṣaracanayoḥ akṣaracanānām
Locativeakṣaracane akṣaracanayoḥ akṣaracaneṣu

Compound akṣaracana -

Adverb -akṣaracanam -akṣaracanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria