सुबन्तावली ?अक्षरचन

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरचनः अक्षरचनौ अक्षरचनाः
सम्बोधनम्अक्षरचन अक्षरचनौ अक्षरचनाः
द्वितीयाअक्षरचनम् अक्षरचनौ अक्षरचनान्
तृतीयाअक्षरचनेन अक्षरचनाभ्याम् अक्षरचनैः अक्षरचनेभिः
चतुर्थीअक्षरचनाय अक्षरचनाभ्याम् अक्षरचनेभ्यः
पञ्चमीअक्षरचनात् अक्षरचनाभ्याम् अक्षरचनेभ्यः
षष्ठीअक्षरचनस्य अक्षरचनयोः अक्षरचनानाम्
सप्तमीअक्षरचने अक्षरचनयोः अक्षरचनेषु

समास अक्षरचन

अव्यय ॰अक्षरचनम् ॰अक्षरचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria