Declension table of ?ajaśṛṅgī

Deva

FeminineSingularDualPlural
Nominativeajaśṛṅgī ajaśṛṅgyau ajaśṛṅgyaḥ
Vocativeajaśṛṅgi ajaśṛṅgyau ajaśṛṅgyaḥ
Accusativeajaśṛṅgīm ajaśṛṅgyau ajaśṛṅgīḥ
Instrumentalajaśṛṅgyā ajaśṛṅgībhyām ajaśṛṅgībhiḥ
Dativeajaśṛṅgyai ajaśṛṅgībhyām ajaśṛṅgībhyaḥ
Ablativeajaśṛṅgyāḥ ajaśṛṅgībhyām ajaśṛṅgībhyaḥ
Genitiveajaśṛṅgyāḥ ajaśṛṅgyoḥ ajaśṛṅgīṇām
Locativeajaśṛṅgyām ajaśṛṅgyoḥ ajaśṛṅgīṣu

Compound ajaśṛṅgi - ajaśṛṅgī -

Adverb -ajaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria