सुबन्तावली ?अजशृङ्गी

Roma

स्त्रीएकद्विबहु
प्रथमाअजशृङ्गी अजशृङ्ग्यौ अजशृङ्ग्यः
सम्बोधनम्अजशृङ्गि अजशृङ्ग्यौ अजशृङ्ग्यः
द्वितीयाअजशृङ्गीम् अजशृङ्ग्यौ अजशृङ्गीः
तृतीयाअजशृङ्ग्या अजशृङ्गीभ्याम् अजशृङ्गीभिः
चतुर्थीअजशृङ्ग्यै अजशृङ्गीभ्याम् अजशृङ्गीभ्यः
पञ्चमीअजशृङ्ग्याः अजशृङ्गीभ्याम् अजशृङ्गीभ्यः
षष्ठीअजशृङ्ग्याः अजशृङ्ग्योः अजशृङ्गीणाम्
सप्तमीअजशृङ्ग्याम् अजशृङ्ग्योः अजशृङ्गीषु

समास अजशृङ्गि अजशृङ्गी

अव्यय ॰अजशृङ्गि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria