Declension table of ?agnyutpāta

Deva

MasculineSingularDualPlural
Nominativeagnyutpātaḥ agnyutpātau agnyutpātāḥ
Vocativeagnyutpāta agnyutpātau agnyutpātāḥ
Accusativeagnyutpātam agnyutpātau agnyutpātān
Instrumentalagnyutpātena agnyutpātābhyām agnyutpātaiḥ agnyutpātebhiḥ
Dativeagnyutpātāya agnyutpātābhyām agnyutpātebhyaḥ
Ablativeagnyutpātāt agnyutpātābhyām agnyutpātebhyaḥ
Genitiveagnyutpātasya agnyutpātayoḥ agnyutpātānām
Locativeagnyutpāte agnyutpātayoḥ agnyutpāteṣu

Compound agnyutpāta -

Adverb -agnyutpātam -agnyutpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria