सुबन्तावली ?अग्न्युत्पात

Roma

पुमान्एकद्विबहु
प्रथमाअग्न्युत्पातः अग्न्युत्पातौ अग्न्युत्पाताः
सम्बोधनम्अग्न्युत्पात अग्न्युत्पातौ अग्न्युत्पाताः
द्वितीयाअग्न्युत्पातम् अग्न्युत्पातौ अग्न्युत्पातान्
तृतीयाअग्न्युत्पातेन अग्न्युत्पाताभ्याम् अग्न्युत्पातैः अग्न्युत्पातेभिः
चतुर्थीअग्न्युत्पाताय अग्न्युत्पाताभ्याम् अग्न्युत्पातेभ्यः
पञ्चमीअग्न्युत्पातात् अग्न्युत्पाताभ्याम् अग्न्युत्पातेभ्यः
षष्ठीअग्न्युत्पातस्य अग्न्युत्पातयोः अग्न्युत्पातानाम्
सप्तमीअग्न्युत्पाते अग्न्युत्पातयोः अग्न्युत्पातेषु

समास अग्न्युत्पात

अव्यय ॰अग्न्युत्पातम् ॰अग्न्युत्पातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria