Declension table of ?agnimanthanīya

Deva

MasculineSingularDualPlural
Nominativeagnimanthanīyaḥ agnimanthanīyau agnimanthanīyāḥ
Vocativeagnimanthanīya agnimanthanīyau agnimanthanīyāḥ
Accusativeagnimanthanīyam agnimanthanīyau agnimanthanīyān
Instrumentalagnimanthanīyena agnimanthanīyābhyām agnimanthanīyaiḥ agnimanthanīyebhiḥ
Dativeagnimanthanīyāya agnimanthanīyābhyām agnimanthanīyebhyaḥ
Ablativeagnimanthanīyāt agnimanthanīyābhyām agnimanthanīyebhyaḥ
Genitiveagnimanthanīyasya agnimanthanīyayoḥ agnimanthanīyānām
Locativeagnimanthanīye agnimanthanīyayoḥ agnimanthanīyeṣu

Compound agnimanthanīya -

Adverb -agnimanthanīyam -agnimanthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria