सुबन्तावली ?अग्निमन्थनीय

Roma

पुमान्एकद्विबहु
प्रथमाअग्निमन्थनीयः अग्निमन्थनीयौ अग्निमन्थनीयाः
सम्बोधनम्अग्निमन्थनीय अग्निमन्थनीयौ अग्निमन्थनीयाः
द्वितीयाअग्निमन्थनीयम् अग्निमन्थनीयौ अग्निमन्थनीयान्
तृतीयाअग्निमन्थनीयेन अग्निमन्थनीयाभ्याम् अग्निमन्थनीयैः अग्निमन्थनीयेभिः
चतुर्थीअग्निमन्थनीयाय अग्निमन्थनीयाभ्याम् अग्निमन्थनीयेभ्यः
पञ्चमीअग्निमन्थनीयात् अग्निमन्थनीयाभ्याम् अग्निमन्थनीयेभ्यः
षष्ठीअग्निमन्थनीयस्य अग्निमन्थनीययोः अग्निमन्थनीयानाम्
सप्तमीअग्निमन्थनीये अग्निमन्थनीययोः अग्निमन्थनीयेषु

समास अग्निमन्थनीय

अव्यय ॰अग्निमन्थनीयम् ॰अग्निमन्थनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria