Declension table of ?agniṣṭomasāma

Deva

MasculineSingularDualPlural
Nominativeagniṣṭomasāmaḥ agniṣṭomasāmau agniṣṭomasāmāḥ
Vocativeagniṣṭomasāma agniṣṭomasāmau agniṣṭomasāmāḥ
Accusativeagniṣṭomasāmam agniṣṭomasāmau agniṣṭomasāmān
Instrumentalagniṣṭomasāmena agniṣṭomasāmābhyām agniṣṭomasāmaiḥ agniṣṭomasāmebhiḥ
Dativeagniṣṭomasāmāya agniṣṭomasāmābhyām agniṣṭomasāmebhyaḥ
Ablativeagniṣṭomasāmāt agniṣṭomasāmābhyām agniṣṭomasāmebhyaḥ
Genitiveagniṣṭomasāmasya agniṣṭomasāmayoḥ agniṣṭomasāmānām
Locativeagniṣṭomasāme agniṣṭomasāmayoḥ agniṣṭomasāmeṣu

Compound agniṣṭomasāma -

Adverb -agniṣṭomasāmam -agniṣṭomasāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria