सुबन्तावली ?अग्निष्टोमसाम

Roma

पुमान्एकद्विबहु
प्रथमाअग्निष्टोमसामः अग्निष्टोमसामौ अग्निष्टोमसामाः
सम्बोधनम्अग्निष्टोमसाम अग्निष्टोमसामौ अग्निष्टोमसामाः
द्वितीयाअग्निष्टोमसामम् अग्निष्टोमसामौ अग्निष्टोमसामान्
तृतीयाअग्निष्टोमसामेन अग्निष्टोमसामाभ्याम् अग्निष्टोमसामैः अग्निष्टोमसामेभिः
चतुर्थीअग्निष्टोमसामाय अग्निष्टोमसामाभ्याम् अग्निष्टोमसामेभ्यः
पञ्चमीअग्निष्टोमसामात् अग्निष्टोमसामाभ्याम् अग्निष्टोमसामेभ्यः
षष्ठीअग्निष्टोमसामस्य अग्निष्टोमसामयोः अग्निष्टोमसामानाम्
सप्तमीअग्निष्टोमसामे अग्निष्टोमसामयोः अग्निष्टोमसामेषु

समास अग्निष्टोमसाम

अव्यय ॰अग्निष्टोमसामम् ॰अग्निष्टोमसामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria