Declension table of ?aṅkaparivartana

Deva

NeuterSingularDualPlural
Nominativeaṅkaparivartanam aṅkaparivartane aṅkaparivartanāni
Vocativeaṅkaparivartana aṅkaparivartane aṅkaparivartanāni
Accusativeaṅkaparivartanam aṅkaparivartane aṅkaparivartanāni
Instrumentalaṅkaparivartanena aṅkaparivartanābhyām aṅkaparivartanaiḥ
Dativeaṅkaparivartanāya aṅkaparivartanābhyām aṅkaparivartanebhyaḥ
Ablativeaṅkaparivartanāt aṅkaparivartanābhyām aṅkaparivartanebhyaḥ
Genitiveaṅkaparivartanasya aṅkaparivartanayoḥ aṅkaparivartanānām
Locativeaṅkaparivartane aṅkaparivartanayoḥ aṅkaparivartaneṣu

Compound aṅkaparivartana -

Adverb -aṅkaparivartanam -aṅkaparivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria