सुबन्तावली ?अङ्कपरिवर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअङ्कपरिवर्तनम् अङ्कपरिवर्तने अङ्कपरिवर्तनानि
सम्बोधनम्अङ्कपरिवर्तन अङ्कपरिवर्तने अङ्कपरिवर्तनानि
द्वितीयाअङ्कपरिवर्तनम् अङ्कपरिवर्तने अङ्कपरिवर्तनानि
तृतीयाअङ्कपरिवर्तनेन अङ्कपरिवर्तनाभ्याम् अङ्कपरिवर्तनैः
चतुर्थीअङ्कपरिवर्तनाय अङ्कपरिवर्तनाभ्याम् अङ्कपरिवर्तनेभ्यः
पञ्चमीअङ्कपरिवर्तनात् अङ्कपरिवर्तनाभ्याम् अङ्कपरिवर्तनेभ्यः
षष्ठीअङ्कपरिवर्तनस्य अङ्कपरिवर्तनयोः अङ्कपरिवर्तनानाम्
सप्तमीअङ्कपरिवर्तने अङ्कपरिवर्तनयोः अङ्कपरिवर्तनेषु

समास अङ्कपरिवर्तन

अव्यय ॰अङ्कपरिवर्तनम् ॰अङ्कपरिवर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria