Declension table of ?aṅgakaṣāya

Deva

MasculineSingularDualPlural
Nominativeaṅgakaṣāyaḥ aṅgakaṣāyau aṅgakaṣāyāḥ
Vocativeaṅgakaṣāya aṅgakaṣāyau aṅgakaṣāyāḥ
Accusativeaṅgakaṣāyam aṅgakaṣāyau aṅgakaṣāyān
Instrumentalaṅgakaṣāyeṇa aṅgakaṣāyābhyām aṅgakaṣāyaiḥ aṅgakaṣāyebhiḥ
Dativeaṅgakaṣāyāya aṅgakaṣāyābhyām aṅgakaṣāyebhyaḥ
Ablativeaṅgakaṣāyāt aṅgakaṣāyābhyām aṅgakaṣāyebhyaḥ
Genitiveaṅgakaṣāyasya aṅgakaṣāyayoḥ aṅgakaṣāyāṇām
Locativeaṅgakaṣāye aṅgakaṣāyayoḥ aṅgakaṣāyeṣu

Compound aṅgakaṣāya -

Adverb -aṅgakaṣāyam -aṅgakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria