सुबन्तावली ?अङ्गकषाय

Roma

पुमान्एकद्विबहु
प्रथमाअङ्गकषायः अङ्गकषायौ अङ्गकषायाः
सम्बोधनम्अङ्गकषाय अङ्गकषायौ अङ्गकषायाः
द्वितीयाअङ्गकषायम् अङ्गकषायौ अङ्गकषायान्
तृतीयाअङ्गकषायेण अङ्गकषायाभ्याम् अङ्गकषायैः अङ्गकषायेभिः
चतुर्थीअङ्गकषायाय अङ्गकषायाभ्याम् अङ्गकषायेभ्यः
पञ्चमीअङ्गकषायात् अङ्गकषायाभ्याम् अङ्गकषायेभ्यः
षष्ठीअङ्गकषायस्य अङ्गकषाययोः अङ्गकषायाणाम्
सप्तमीअङ्गकषाये अङ्गकषाययोः अङ्गकषायेषु

समास अङ्गकषाय

अव्यय ॰अङ्गकषायम् ॰अङ्गकषायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria