Declension table of ?adhyardhaśatya

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśatyam adhyardhaśatye adhyardhaśatyāni
Vocativeadhyardhaśatya adhyardhaśatye adhyardhaśatyāni
Accusativeadhyardhaśatyam adhyardhaśatye adhyardhaśatyāni
Instrumentaladhyardhaśatyena adhyardhaśatyābhyām adhyardhaśatyaiḥ
Dativeadhyardhaśatyāya adhyardhaśatyābhyām adhyardhaśatyebhyaḥ
Ablativeadhyardhaśatyāt adhyardhaśatyābhyām adhyardhaśatyebhyaḥ
Genitiveadhyardhaśatyasya adhyardhaśatyayoḥ adhyardhaśatyānām
Locativeadhyardhaśatye adhyardhaśatyayoḥ adhyardhaśatyeṣu

Compound adhyardhaśatya -

Adverb -adhyardhaśatyam -adhyardhaśatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria