सुबन्तावली ?अध्यर्धशत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाअध्यर्धशत्यम् अध्यर्धशत्ये अध्यर्धशत्यानि
सम्बोधनम्अध्यर्धशत्य अध्यर्धशत्ये अध्यर्धशत्यानि
द्वितीयाअध्यर्धशत्यम् अध्यर्धशत्ये अध्यर्धशत्यानि
तृतीयाअध्यर्धशत्येन अध्यर्धशत्याभ्याम् अध्यर्धशत्यैः
चतुर्थीअध्यर्धशत्याय अध्यर्धशत्याभ्याम् अध्यर्धशत्येभ्यः
पञ्चमीअध्यर्धशत्यात् अध्यर्धशत्याभ्याम् अध्यर्धशत्येभ्यः
षष्ठीअध्यर्धशत्यस्य अध्यर्धशत्ययोः अध्यर्धशत्यानाम्
सप्तमीअध्यर्धशत्ये अध्यर्धशत्ययोः अध्यर्धशत्येषु

समास अध्यर्धशत्य

अव्यय ॰अध्यर्धशत्यम् ॰अध्यर्धशत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria