Declension table of ?adhyardhasauvarṇikā

Deva

FeminineSingularDualPlural
Nominativeadhyardhasauvarṇikā adhyardhasauvarṇike adhyardhasauvarṇikāḥ
Vocativeadhyardhasauvarṇike adhyardhasauvarṇike adhyardhasauvarṇikāḥ
Accusativeadhyardhasauvarṇikām adhyardhasauvarṇike adhyardhasauvarṇikāḥ
Instrumentaladhyardhasauvarṇikayā adhyardhasauvarṇikābhyām adhyardhasauvarṇikābhiḥ
Dativeadhyardhasauvarṇikāyai adhyardhasauvarṇikābhyām adhyardhasauvarṇikābhyaḥ
Ablativeadhyardhasauvarṇikāyāḥ adhyardhasauvarṇikābhyām adhyardhasauvarṇikābhyaḥ
Genitiveadhyardhasauvarṇikāyāḥ adhyardhasauvarṇikayoḥ adhyardhasauvarṇikānām
Locativeadhyardhasauvarṇikāyām adhyardhasauvarṇikayoḥ adhyardhasauvarṇikāsu

Adverb -adhyardhasauvarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria