सुबन्तावली ?अध्यर्धसौवर्णिका

Roma

स्त्रीएकद्विबहु
प्रथमाअध्यर्धसौवर्णिका अध्यर्धसौवर्णिके अध्यर्धसौवर्णिकाः
सम्बोधनम्अध्यर्धसौवर्णिके अध्यर्धसौवर्णिके अध्यर्धसौवर्णिकाः
द्वितीयाअध्यर्धसौवर्णिकाम् अध्यर्धसौवर्णिके अध्यर्धसौवर्णिकाः
तृतीयाअध्यर्धसौवर्णिकया अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकाभिः
चतुर्थीअध्यर्धसौवर्णिकायै अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकाभ्यः
पञ्चमीअध्यर्धसौवर्णिकायाः अध्यर्धसौवर्णिकाभ्याम् अध्यर्धसौवर्णिकाभ्यः
षष्ठीअध्यर्धसौवर्णिकायाः अध्यर्धसौवर्णिकयोः अध्यर्धसौवर्णिकानाम्
सप्तमीअध्यर्धसौवर्णिकायाम् अध्यर्धसौवर्णिकयोः अध्यर्धसौवर्णिकासु

अव्यय ॰अध्यर्धसौवर्णिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria