Declension table of ?adhyardhapratikā

Deva

FeminineSingularDualPlural
Nominativeadhyardhapratikā adhyardhapratike adhyardhapratikāḥ
Vocativeadhyardhapratike adhyardhapratike adhyardhapratikāḥ
Accusativeadhyardhapratikām adhyardhapratike adhyardhapratikāḥ
Instrumentaladhyardhapratikayā adhyardhapratikābhyām adhyardhapratikābhiḥ
Dativeadhyardhapratikāyai adhyardhapratikābhyām adhyardhapratikābhyaḥ
Ablativeadhyardhapratikāyāḥ adhyardhapratikābhyām adhyardhapratikābhyaḥ
Genitiveadhyardhapratikāyāḥ adhyardhapratikayoḥ adhyardhapratikānām
Locativeadhyardhapratikāyām adhyardhapratikayoḥ adhyardhapratikāsu

Adverb -adhyardhapratikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria